Declension table of ?jalapārāvataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalapārāvataḥ | jalapārāvatau | jalapārāvatāḥ |
Vocative | jalapārāvata | jalapārāvatau | jalapārāvatāḥ |
Accusative | jalapārāvatam | jalapārāvatau | jalapārāvatān |
Instrumental | jalapārāvatena | jalapārāvatābhyām | jalapārāvataiḥ jalapārāvatebhiḥ |
Dative | jalapārāvatāya | jalapārāvatābhyām | jalapārāvatebhyaḥ |
Ablative | jalapārāvatāt | jalapārāvatābhyām | jalapārāvatebhyaḥ |
Genitive | jalapārāvatasya | jalapārāvatayoḥ | jalapārāvatānām |
Locative | jalapārāvate | jalapārāvatayoḥ | jalapārāvateṣu |