Declension table of ?jalakṣālanavidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalakṣālanavidhiḥ | jalakṣālanavidhī | jalakṣālanavidhayaḥ |
Vocative | jalakṣālanavidhe | jalakṣālanavidhī | jalakṣālanavidhayaḥ |
Accusative | jalakṣālanavidhim | jalakṣālanavidhī | jalakṣālanavidhīn |
Instrumental | jalakṣālanavidhinā | jalakṣālanavidhibhyām | jalakṣālanavidhibhiḥ |
Dative | jalakṣālanavidhaye | jalakṣālanavidhibhyām | jalakṣālanavidhibhyaḥ |
Ablative | jalakṣālanavidheḥ | jalakṣālanavidhibhyām | jalakṣālanavidhibhyaḥ |
Genitive | jalakṣālanavidheḥ | jalakṣālanavidhyoḥ | jalakṣālanavidhīnām |
Locative | jalakṣālanavidhau | jalakṣālanavidhyoḥ | jalakṣālanavidhiṣu |