Declension table of ?jalāntakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jalāntakaḥ | jalāntakau | jalāntakāḥ |
Vocative | jalāntaka | jalāntakau | jalāntakāḥ |
Accusative | jalāntakam | jalāntakau | jalāntakān |
Instrumental | jalāntakena | jalāntakābhyām | jalāntakaiḥ jalāntakebhiḥ |
Dative | jalāntakāya | jalāntakābhyām | jalāntakebhyaḥ |
Ablative | jalāntakāt | jalāntakābhyām | jalāntakebhyaḥ |
Genitive | jalāntakasya | jalāntakayoḥ | jalāntakānām |
Locative | jalāntake | jalāntakayoḥ | jalāntakeṣu |