Declension table of ?jagatībhartṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jagatībhartā | jagatībhartārau | jagatībhartāraḥ |
Vocative | jagatībhartaḥ | jagatībhartārau | jagatībhartāraḥ |
Accusative | jagatībhartāram | jagatībhartārau | jagatībhartṝn |
Instrumental | jagatībhartrā | jagatībhartṛbhyām | jagatībhartṛbhiḥ |
Dative | jagatībhartre | jagatībhartṛbhyām | jagatībhartṛbhyaḥ |
Ablative | jagatībhartuḥ | jagatībhartṛbhyām | jagatībhartṛbhyaḥ |
Genitive | jagatībhartuḥ | jagatībhartroḥ | jagatībhartṝṇām |
Locative | jagatībhartari | jagatībhartroḥ | jagatībhartṛṣu |