Declension table of ?jaṅgālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaṅgālaḥ | jaṅgālau | jaṅgālāḥ |
Vocative | jaṅgāla | jaṅgālau | jaṅgālāḥ |
Accusative | jaṅgālam | jaṅgālau | jaṅgālān |
Instrumental | jaṅgālena | jaṅgālābhyām | jaṅgālaiḥ jaṅgālebhiḥ |
Dative | jaṅgālāya | jaṅgālābhyām | jaṅgālebhyaḥ |
Ablative | jaṅgālāt | jaṅgālābhyām | jaṅgālebhyaḥ |
Genitive | jaṅgālasya | jaṅgālayoḥ | jaṅgālānām |
Locative | jaṅgāle | jaṅgālayoḥ | jaṅgāleṣu |