Declension table of ?jāyāpatīDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāyāpatīḥ | jāyāpatyā | jāyāpatyaḥ |
Vocative | jāyāpatīḥ jāyāpati | jāyāpatyā | jāyāpatyaḥ |
Accusative | jāyāpatyam | jāyāpatyā | jāyāpatyaḥ |
Instrumental | jāyāpatyā | jāyāpatībhyām | jāyāpatībhiḥ |
Dative | jāyāpatye | jāyāpatībhyām | jāyāpatībhyaḥ |
Ablative | jāyāpatyaḥ | jāyāpatībhyām | jāyāpatībhyaḥ |
Genitive | jāyāpatyaḥ | jāyāpatyoḥ | jāyāpatīnām |
Locative | jāyāpatyi jāyāpatyām | jāyāpatyoḥ | jāyāpatīṣu |