Declension table of ?jātimātrajīvinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātimātrajīvī | jātimātrajīvinau | jātimātrajīvinaḥ |
Vocative | jātimātrajīvin | jātimātrajīvinau | jātimātrajīvinaḥ |
Accusative | jātimātrajīvinam | jātimātrajīvinau | jātimātrajīvinaḥ |
Instrumental | jātimātrajīvinā | jātimātrajīvibhyām | jātimātrajīvibhiḥ |
Dative | jātimātrajīvine | jātimātrajīvibhyām | jātimātrajīvibhyaḥ |
Ablative | jātimātrajīvinaḥ | jātimātrajīvibhyām | jātimātrajīvibhyaḥ |
Genitive | jātimātrajīvinaḥ | jātimātrajīvinoḥ | jātimātrajīvinām |
Locative | jātimātrajīvini | jātimātrajīvinoḥ | jātimātrajīviṣu |