Declension table of ?jātaprāyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jātaprāyaḥ | jātaprāyau | jātaprāyāḥ |
Vocative | jātaprāya | jātaprāyau | jātaprāyāḥ |
Accusative | jātaprāyam | jātaprāyau | jātaprāyān |
Instrumental | jātaprāyeṇa | jātaprāyābhyām | jātaprāyaiḥ jātaprāyebhiḥ |
Dative | jātaprāyāya | jātaprāyābhyām | jātaprāyebhyaḥ |
Ablative | jātaprāyāt | jātaprāyābhyām | jātaprāyebhyaḥ |
Genitive | jātaprāyasya | jātaprāyayoḥ | jātaprāyāṇām |
Locative | jātaprāye | jātaprāyayoḥ | jātaprāyeṣu |