Declension table of ?jāṅghalāyanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jāṅghalāyanaḥ | jāṅghalāyanau | jāṅghalāyanāḥ |
Vocative | jāṅghalāyana | jāṅghalāyanau | jāṅghalāyanāḥ |
Accusative | jāṅghalāyanam | jāṅghalāyanau | jāṅghalāyanān |
Instrumental | jāṅghalāyanena | jāṅghalāyanābhyām | jāṅghalāyanaiḥ jāṅghalāyanebhiḥ |
Dative | jāṅghalāyanāya | jāṅghalāyanābhyām | jāṅghalāyanebhyaḥ |
Ablative | jāṅghalāyanāt | jāṅghalāyanābhyām | jāṅghalāyanebhyaḥ |
Genitive | jāṅghalāyanasya | jāṅghalāyanayoḥ | jāṅghalāyanānām |
Locative | jāṅghalāyane | jāṅghalāyanayoḥ | jāṅghalāyaneṣu |