Declension table of ?jaḍabharataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jaḍabharataḥ | jaḍabharatau | jaḍabharatāḥ |
Vocative | jaḍabharata | jaḍabharatau | jaḍabharatāḥ |
Accusative | jaḍabharatam | jaḍabharatau | jaḍabharatān |
Instrumental | jaḍabharatena | jaḍabharatābhyām | jaḍabharataiḥ jaḍabharatebhiḥ |
Dative | jaḍabharatāya | jaḍabharatābhyām | jaḍabharatebhyaḥ |
Ablative | jaḍabharatāt | jaḍabharatābhyām | jaḍabharatebhyaḥ |
Genitive | jaḍabharatasya | jaḍabharatayoḥ | jaḍabharatānām |
Locative | jaḍabharate | jaḍabharatayoḥ | jaḍabharateṣu |