Declension table of ?itiprabhṛtiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | itiprabhṛtiḥ | itiprabhṛtī | itiprabhṛtayaḥ |
Vocative | itiprabhṛte | itiprabhṛtī | itiprabhṛtayaḥ |
Accusative | itiprabhṛtim | itiprabhṛtī | itiprabhṛtīn |
Instrumental | itiprabhṛtinā | itiprabhṛtibhyām | itiprabhṛtibhiḥ |
Dative | itiprabhṛtaye | itiprabhṛtibhyām | itiprabhṛtibhyaḥ |
Ablative | itiprabhṛteḥ | itiprabhṛtibhyām | itiprabhṛtibhyaḥ |
Genitive | itiprabhṛteḥ | itiprabhṛtyoḥ | itiprabhṛtīnām |
Locative | itiprabhṛtau | itiprabhṛtyoḥ | itiprabhṛtiṣu |