Declension table of ?ikṣurasakvāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ikṣurasakvāthaḥ | ikṣurasakvāthau | ikṣurasakvāthāḥ |
Vocative | ikṣurasakvātha | ikṣurasakvāthau | ikṣurasakvāthāḥ |
Accusative | ikṣurasakvātham | ikṣurasakvāthau | ikṣurasakvāthān |
Instrumental | ikṣurasakvāthena | ikṣurasakvāthābhyām | ikṣurasakvāthaiḥ ikṣurasakvāthebhiḥ |
Dative | ikṣurasakvāthāya | ikṣurasakvāthābhyām | ikṣurasakvāthebhyaḥ |
Ablative | ikṣurasakvāthāt | ikṣurasakvāthābhyām | ikṣurasakvāthebhyaḥ |
Genitive | ikṣurasakvāthasya | ikṣurasakvāthayoḥ | ikṣurasakvāthānām |
Locative | ikṣurasakvāthe | ikṣurasakvāthayoḥ | ikṣurasakvātheṣu |