Declension table of ?īśvaratīrthācāryaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īśvaratīrthācāryaḥ | īśvaratīrthācāryau | īśvaratīrthācāryāḥ |
Vocative | īśvaratīrthācārya | īśvaratīrthācāryau | īśvaratīrthācāryāḥ |
Accusative | īśvaratīrthācāryam | īśvaratīrthācāryau | īśvaratīrthācāryān |
Instrumental | īśvaratīrthācāryeṇa | īśvaratīrthācāryābhyām | īśvaratīrthācāryaiḥ īśvaratīrthācāryebhiḥ |
Dative | īśvaratīrthācāryāya | īśvaratīrthācāryābhyām | īśvaratīrthācāryebhyaḥ |
Ablative | īśvaratīrthācāryāt | īśvaratīrthācāryābhyām | īśvaratīrthācāryebhyaḥ |
Genitive | īśvaratīrthācāryasya | īśvaratīrthācāryayoḥ | īśvaratīrthācāryāṇām |
Locative | īśvaratīrthācārye | īśvaratīrthācāryayoḥ | īśvaratīrthācāryeṣu |