Declension table of ?īpsuyajñaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īpsuyajñaḥ | īpsuyajñau | īpsuyajñāḥ |
Vocative | īpsuyajña | īpsuyajñau | īpsuyajñāḥ |
Accusative | īpsuyajñam | īpsuyajñau | īpsuyajñān |
Instrumental | īpsuyajñena | īpsuyajñābhyām | īpsuyajñaiḥ īpsuyajñebhiḥ |
Dative | īpsuyajñāya | īpsuyajñābhyām | īpsuyajñebhyaḥ |
Ablative | īpsuyajñāt | īpsuyajñābhyām | īpsuyajñebhyaḥ |
Genitive | īpsuyajñasya | īpsuyajñayoḥ | īpsuyajñānām |
Locative | īpsuyajñe | īpsuyajñayoḥ | īpsuyajñeṣu |