Declension table of ?īkṣamāṇa

Deva

MasculineSingularDualPlural
Nominativeīkṣamāṇaḥ īkṣamāṇau īkṣamāṇāḥ
Vocativeīkṣamāṇa īkṣamāṇau īkṣamāṇāḥ
Accusativeīkṣamāṇam īkṣamāṇau īkṣamāṇān
Instrumentalīkṣamāṇena īkṣamāṇābhyām īkṣamāṇaiḥ īkṣamāṇebhiḥ
Dativeīkṣamāṇāya īkṣamāṇābhyām īkṣamāṇebhyaḥ
Ablativeīkṣamāṇāt īkṣamāṇābhyām īkṣamāṇebhyaḥ
Genitiveīkṣamāṇasya īkṣamāṇayoḥ īkṣamāṇānām
Locativeīkṣamāṇe īkṣamāṇayoḥ īkṣamāṇeṣu

Compound īkṣamāṇa -

Adverb -īkṣamāṇam -īkṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria