Declension table of ?īḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | īḍitaḥ | īḍitau | īḍitāḥ |
Vocative | īḍita | īḍitau | īḍitāḥ |
Accusative | īḍitam | īḍitau | īḍitān |
Instrumental | īḍitena | īḍitābhyām | īḍitaiḥ īḍitebhiḥ |
Dative | īḍitāya | īḍitābhyām | īḍitebhyaḥ |
Ablative | īḍitāt | īḍitābhyām | īḍitebhyaḥ |
Genitive | īḍitasya | īḍitayoḥ | īḍitānām |
Locative | īḍite | īḍitayoḥ | īḍiteṣu |