Declension table of ?hosiṅgakṛṣṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hosiṅgakṛṣṇaḥ | hosiṅgakṛṣṇau | hosiṅgakṛṣṇāḥ |
Vocative | hosiṅgakṛṣṇa | hosiṅgakṛṣṇau | hosiṅgakṛṣṇāḥ |
Accusative | hosiṅgakṛṣṇam | hosiṅgakṛṣṇau | hosiṅgakṛṣṇān |
Instrumental | hosiṅgakṛṣṇena | hosiṅgakṛṣṇābhyām | hosiṅgakṛṣṇaiḥ hosiṅgakṛṣṇebhiḥ |
Dative | hosiṅgakṛṣṇāya | hosiṅgakṛṣṇābhyām | hosiṅgakṛṣṇebhyaḥ |
Ablative | hosiṅgakṛṣṇāt | hosiṅgakṛṣṇābhyām | hosiṅgakṛṣṇebhyaḥ |
Genitive | hosiṅgakṛṣṇasya | hosiṅgakṛṣṇayoḥ | hosiṅgakṛṣṇānām |
Locative | hosiṅgakṛṣṇe | hosiṅgakṛṣṇayoḥ | hosiṅgakṛṣṇeṣu |