Declension table of ?havirucchiṣṭaśeṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | havirucchiṣṭaśeṣaḥ | havirucchiṣṭaśeṣau | havirucchiṣṭaśeṣāḥ |
Vocative | havirucchiṣṭaśeṣa | havirucchiṣṭaśeṣau | havirucchiṣṭaśeṣāḥ |
Accusative | havirucchiṣṭaśeṣam | havirucchiṣṭaśeṣau | havirucchiṣṭaśeṣān |
Instrumental | havirucchiṣṭaśeṣeṇa | havirucchiṣṭaśeṣābhyām | havirucchiṣṭaśeṣaiḥ havirucchiṣṭaśeṣebhiḥ |
Dative | havirucchiṣṭaśeṣāya | havirucchiṣṭaśeṣābhyām | havirucchiṣṭaśeṣebhyaḥ |
Ablative | havirucchiṣṭaśeṣāt | havirucchiṣṭaśeṣābhyām | havirucchiṣṭaśeṣebhyaḥ |
Genitive | havirucchiṣṭaśeṣasya | havirucchiṣṭaśeṣayoḥ | havirucchiṣṭaśeṣāṇām |
Locative | havirucchiṣṭaśeṣe | havirucchiṣṭaśeṣayoḥ | havirucchiṣṭaśeṣeṣu |