Declension table of ?havirmanthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | havirmanthaḥ | havirmanthau | havirmanthāḥ |
Vocative | havirmantha | havirmanthau | havirmanthāḥ |
Accusative | havirmantham | havirmanthau | havirmanthān |
Instrumental | havirmanthena | havirmanthābhyām | havirmanthaiḥ havirmanthebhiḥ |
Dative | havirmanthāya | havirmanthābhyām | havirmanthebhyaḥ |
Ablative | havirmanthāt | havirmanthābhyām | havirmanthebhyaḥ |
Genitive | havirmanthasya | havirmanthayoḥ | havirmanthānām |
Locative | havirmanthe | havirmanthayoḥ | havirmantheṣu |