Declension table of ?haviṣpaṅktiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | haviṣpaṅktiḥ | haviṣpaṅktī | haviṣpaṅktayaḥ |
Vocative | haviṣpaṅkte | haviṣpaṅktī | haviṣpaṅktayaḥ |
Accusative | haviṣpaṅktim | haviṣpaṅktī | haviṣpaṅktīn |
Instrumental | haviṣpaṅktinā | haviṣpaṅktibhyām | haviṣpaṅktibhiḥ |
Dative | haviṣpaṅktaye | haviṣpaṅktibhyām | haviṣpaṅktibhyaḥ |
Ablative | haviṣpaṅkteḥ | haviṣpaṅktibhyām | haviṣpaṅktibhyaḥ |
Genitive | haviṣpaṅkteḥ | haviṣpaṅktyoḥ | haviṣpaṅktīnām |
Locative | haviṣpaṅktau | haviṣpaṅktyoḥ | haviṣpaṅktiṣu |