Declension table of ?hatapramādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hatapramādaḥ | hatapramādau | hatapramādāḥ |
Vocative | hatapramāda | hatapramādau | hatapramādāḥ |
Accusative | hatapramādam | hatapramādau | hatapramādān |
Instrumental | hatapramādena | hatapramādābhyām | hatapramādaiḥ hatapramādebhiḥ |
Dative | hatapramādāya | hatapramādābhyām | hatapramādebhyaḥ |
Ablative | hatapramādāt | hatapramādābhyām | hatapramādebhyaḥ |
Genitive | hatapramādasya | hatapramādayoḥ | hatapramādānām |
Locative | hatapramāde | hatapramādayoḥ | hatapramādeṣu |