Declension table of ?hatabhrātṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hatabhrātā | hatabhrātārau | hatabhrātāraḥ |
Vocative | hatabhrātaḥ | hatabhrātārau | hatabhrātāraḥ |
Accusative | hatabhrātāram | hatabhrātārau | hatabhrātṝn |
Instrumental | hatabhrātrā | hatabhrātṛbhyām | hatabhrātṛbhiḥ |
Dative | hatabhrātre | hatabhrātṛbhyām | hatabhrātṛbhyaḥ |
Ablative | hatabhrātuḥ | hatabhrātṛbhyām | hatabhrātṛbhyaḥ |
Genitive | hatabhrātuḥ | hatabhrātroḥ | hatabhrātṝṇām |
Locative | hatabhrātari | hatabhrātroḥ | hatabhrātṛṣu |