Declension table of ?hastyājīva

Deva

MasculineSingularDualPlural
Nominativehastyājīvaḥ hastyājīvau hastyājīvāḥ
Vocativehastyājīva hastyājīvau hastyājīvāḥ
Accusativehastyājīvam hastyājīvau hastyājīvān
Instrumentalhastyājīvena hastyājīvābhyām hastyājīvaiḥ hastyājīvebhiḥ
Dativehastyājīvāya hastyājīvābhyām hastyājīvebhyaḥ
Ablativehastyājīvāt hastyājīvābhyām hastyājīvebhyaḥ
Genitivehastyājīvasya hastyājīvayoḥ hastyājīvānām
Locativehastyājīve hastyājīvayoḥ hastyājīveṣu

Compound hastyājīva -

Adverb -hastyājīvam -hastyājīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria