Declension table of ?hastidvayasaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hastidvayasaḥ | hastidvayasau | hastidvayasāḥ |
Vocative | hastidvayasa | hastidvayasau | hastidvayasāḥ |
Accusative | hastidvayasam | hastidvayasau | hastidvayasān |
Instrumental | hastidvayasena | hastidvayasābhyām | hastidvayasaiḥ hastidvayasebhiḥ |
Dative | hastidvayasāya | hastidvayasābhyām | hastidvayasebhyaḥ |
Ablative | hastidvayasāt | hastidvayasābhyām | hastidvayasebhyaḥ |
Genitive | hastidvayasasya | hastidvayasayoḥ | hastidvayasānām |
Locative | hastidvayase | hastidvayasayoḥ | hastidvayaseṣu |