Declension table of ?hanumadaṅgadasaṃvādaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hanumadaṅgadasaṃvādaḥ | hanumadaṅgadasaṃvādau | hanumadaṅgadasaṃvādāḥ |
Vocative | hanumadaṅgadasaṃvāda | hanumadaṅgadasaṃvādau | hanumadaṅgadasaṃvādāḥ |
Accusative | hanumadaṅgadasaṃvādam | hanumadaṅgadasaṃvādau | hanumadaṅgadasaṃvādān |
Instrumental | hanumadaṅgadasaṃvādena | hanumadaṅgadasaṃvādābhyām | hanumadaṅgadasaṃvādaiḥ hanumadaṅgadasaṃvādebhiḥ |
Dative | hanumadaṅgadasaṃvādāya | hanumadaṅgadasaṃvādābhyām | hanumadaṅgadasaṃvādebhyaḥ |
Ablative | hanumadaṅgadasaṃvādāt | hanumadaṅgadasaṃvādābhyām | hanumadaṅgadasaṃvādebhyaḥ |
Genitive | hanumadaṅgadasaṃvādasya | hanumadaṅgadasaṃvādayoḥ | hanumadaṅgadasaṃvādānām |
Locative | hanumadaṅgadasaṃvāde | hanumadaṅgadasaṃvādayoḥ | hanumadaṅgadasaṃvādeṣu |