Declension table of ?haṇḍikāsutaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | haṇḍikāsutaḥ | haṇḍikāsutau | haṇḍikāsutāḥ |
Vocative | haṇḍikāsuta | haṇḍikāsutau | haṇḍikāsutāḥ |
Accusative | haṇḍikāsutam | haṇḍikāsutau | haṇḍikāsutān |
Instrumental | haṇḍikāsutena | haṇḍikāsutābhyām | haṇḍikāsutaiḥ haṇḍikāsutebhiḥ |
Dative | haṇḍikāsutāya | haṇḍikāsutābhyām | haṇḍikāsutebhyaḥ |
Ablative | haṇḍikāsutāt | haṇḍikāsutābhyām | haṇḍikāsutebhyaḥ |
Genitive | haṇḍikāsutasya | haṇḍikāsutayoḥ | haṇḍikāsutānām |
Locative | haṇḍikāsute | haṇḍikāsutayoḥ | haṇḍikāsuteṣu |