Declension table of ?haṃsārūḍhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | haṃsārūḍhaḥ | haṃsārūḍhau | haṃsārūḍhāḥ |
Vocative | haṃsārūḍha | haṃsārūḍhau | haṃsārūḍhāḥ |
Accusative | haṃsārūḍham | haṃsārūḍhau | haṃsārūḍhān |
Instrumental | haṃsārūḍhena | haṃsārūḍhābhyām | haṃsārūḍhaiḥ haṃsārūḍhebhiḥ |
Dative | haṃsārūḍhāya | haṃsārūḍhābhyām | haṃsārūḍhebhyaḥ |
Ablative | haṃsārūḍhāt | haṃsārūḍhābhyām | haṃsārūḍhebhyaḥ |
Genitive | haṃsārūḍhasya | haṃsārūḍhayoḥ | haṃsārūḍhānām |
Locative | haṃsārūḍhe | haṃsārūḍhayoḥ | haṃsārūḍheṣu |