Declension table of ?hṛtaśiṣṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | hṛtaśiṣṭaḥ | hṛtaśiṣṭau | hṛtaśiṣṭāḥ |
Vocative | hṛtaśiṣṭa | hṛtaśiṣṭau | hṛtaśiṣṭāḥ |
Accusative | hṛtaśiṣṭam | hṛtaśiṣṭau | hṛtaśiṣṭān |
Instrumental | hṛtaśiṣṭena | hṛtaśiṣṭābhyām | hṛtaśiṣṭaiḥ hṛtaśiṣṭebhiḥ |
Dative | hṛtaśiṣṭāya | hṛtaśiṣṭābhyām | hṛtaśiṣṭebhyaḥ |
Ablative | hṛtaśiṣṭāt | hṛtaśiṣṭābhyām | hṛtaśiṣṭebhyaḥ |
Genitive | hṛtaśiṣṭasya | hṛtaśiṣṭayoḥ | hṛtaśiṣṭānām |
Locative | hṛtaśiṣṭe | hṛtaśiṣṭayoḥ | hṛtaśiṣṭeṣu |