Declension table of ?gudabhraṃśa

Deva

MasculineSingularDualPlural
Nominativegudabhraṃśaḥ gudabhraṃśau gudabhraṃśāḥ
Vocativegudabhraṃśa gudabhraṃśau gudabhraṃśāḥ
Accusativegudabhraṃśam gudabhraṃśau gudabhraṃśān
Instrumentalgudabhraṃśena gudabhraṃśābhyām gudabhraṃśaiḥ gudabhraṃśebhiḥ
Dativegudabhraṃśāya gudabhraṃśābhyām gudabhraṃśebhyaḥ
Ablativegudabhraṃśāt gudabhraṃśābhyām gudabhraṃśebhyaḥ
Genitivegudabhraṃśasya gudabhraṃśayoḥ gudabhraṃśānām
Locativegudabhraṃśe gudabhraṃśayoḥ gudabhraṃśeṣu

Compound gudabhraṃśa -

Adverb -gudabhraṃśam -gudabhraṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria