Declension table of ?gucchapuṣpaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gucchapuṣpaḥ | gucchapuṣpau | gucchapuṣpāḥ |
Vocative | gucchapuṣpa | gucchapuṣpau | gucchapuṣpāḥ |
Accusative | gucchapuṣpam | gucchapuṣpau | gucchapuṣpān |
Instrumental | gucchapuṣpeṇa | gucchapuṣpābhyām | gucchapuṣpaiḥ gucchapuṣpebhiḥ |
Dative | gucchapuṣpāya | gucchapuṣpābhyām | gucchapuṣpebhyaḥ |
Ablative | gucchapuṣpāt | gucchapuṣpābhyām | gucchapuṣpebhyaḥ |
Genitive | gucchapuṣpasya | gucchapuṣpayoḥ | gucchapuṣpāṇām |
Locative | gucchapuṣpe | gucchapuṣpayoḥ | gucchapuṣpeṣu |