Declension table of ?grāmyavādinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāmyavādī | grāmyavādinau | grāmyavādinaḥ |
Vocative | grāmyavādin | grāmyavādinau | grāmyavādinaḥ |
Accusative | grāmyavādinam | grāmyavādinau | grāmyavādinaḥ |
Instrumental | grāmyavādinā | grāmyavādibhyām | grāmyavādibhiḥ |
Dative | grāmyavādine | grāmyavādibhyām | grāmyavādibhyaḥ |
Ablative | grāmyavādinaḥ | grāmyavādibhyām | grāmyavādibhyaḥ |
Genitive | grāmyavādinaḥ | grāmyavādinoḥ | grāmyavādinām |
Locative | grāmyavādini | grāmyavādinoḥ | grāmyavādiṣu |