Declension table of ?grāmagṛhyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāmagṛhyaḥ | grāmagṛhyau | grāmagṛhyāḥ |
Vocative | grāmagṛhya | grāmagṛhyau | grāmagṛhyāḥ |
Accusative | grāmagṛhyam | grāmagṛhyau | grāmagṛhyān |
Instrumental | grāmagṛhyeṇa | grāmagṛhyābhyām | grāmagṛhyaiḥ grāmagṛhyebhiḥ |
Dative | grāmagṛhyāya | grāmagṛhyābhyām | grāmagṛhyebhyaḥ |
Ablative | grāmagṛhyāt | grāmagṛhyābhyām | grāmagṛhyebhyaḥ |
Genitive | grāmagṛhyasya | grāmagṛhyayoḥ | grāmagṛhyāṇām |
Locative | grāmagṛhye | grāmagṛhyayoḥ | grāmagṛhyeṣu |