Declension table of ?grāmādhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | grāmādhyakṣaḥ | grāmādhyakṣau | grāmādhyakṣāḥ |
Vocative | grāmādhyakṣa | grāmādhyakṣau | grāmādhyakṣāḥ |
Accusative | grāmādhyakṣam | grāmādhyakṣau | grāmādhyakṣān |
Instrumental | grāmādhyakṣeṇa | grāmādhyakṣābhyām | grāmādhyakṣaiḥ grāmādhyakṣebhiḥ |
Dative | grāmādhyakṣāya | grāmādhyakṣābhyām | grāmādhyakṣebhyaḥ |
Ablative | grāmādhyakṣāt | grāmādhyakṣābhyām | grāmādhyakṣebhyaḥ |
Genitive | grāmādhyakṣasya | grāmādhyakṣayoḥ | grāmādhyakṣāṇām |
Locative | grāmādhyakṣe | grāmādhyakṣayoḥ | grāmādhyakṣeṣu |