Declension table of grāhaka

Deva

MasculineSingularDualPlural
Nominativegrāhakaḥ grāhakau grāhakāḥ
Vocativegrāhaka grāhakau grāhakāḥ
Accusativegrāhakam grāhakau grāhakān
Instrumentalgrāhakeṇa grāhakābhyām grāhakaiḥ grāhakebhiḥ
Dativegrāhakāya grāhakābhyām grāhakebhyaḥ
Ablativegrāhakāt grāhakābhyām grāhakebhyaḥ
Genitivegrāhakasya grāhakayoḥ grāhakāṇām
Locativegrāhake grāhakayoḥ grāhakeṣu

Compound grāhaka -

Adverb -grāhakam -grāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria