Declension table of ?govindavṛndāvanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | govindavṛndāvanaḥ | govindavṛndāvanau | govindavṛndāvanāḥ |
Vocative | govindavṛndāvana | govindavṛndāvanau | govindavṛndāvanāḥ |
Accusative | govindavṛndāvanam | govindavṛndāvanau | govindavṛndāvanān |
Instrumental | govindavṛndāvanena | govindavṛndāvanābhyām | govindavṛndāvanaiḥ govindavṛndāvanebhiḥ |
Dative | govindavṛndāvanāya | govindavṛndāvanābhyām | govindavṛndāvanebhyaḥ |
Ablative | govindavṛndāvanāt | govindavṛndāvanābhyām | govindavṛndāvanebhyaḥ |
Genitive | govindavṛndāvanasya | govindavṛndāvanayoḥ | govindavṛndāvanānām |
Locative | govindavṛndāvane | govindavṛndāvanayoḥ | govindavṛndāvaneṣu |