Declension table of ?govindanāyakaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | govindanāyakaḥ | govindanāyakau | govindanāyakāḥ |
Vocative | govindanāyaka | govindanāyakau | govindanāyakāḥ |
Accusative | govindanāyakam | govindanāyakau | govindanāyakān |
Instrumental | govindanāyakena | govindanāyakābhyām | govindanāyakaiḥ govindanāyakebhiḥ |
Dative | govindanāyakāya | govindanāyakābhyām | govindanāyakebhyaḥ |
Ablative | govindanāyakāt | govindanāyakābhyām | govindanāyakebhyaḥ |
Genitive | govindanāyakasya | govindanāyakayoḥ | govindanāyakānām |
Locative | govindanāyake | govindanāyakayoḥ | govindanāyakeṣu |