Declension table of ?govindabhaṭṭa

Deva

MasculineSingularDualPlural
Nominativegovindabhaṭṭaḥ govindabhaṭṭau govindabhaṭṭāḥ
Vocativegovindabhaṭṭa govindabhaṭṭau govindabhaṭṭāḥ
Accusativegovindabhaṭṭam govindabhaṭṭau govindabhaṭṭān
Instrumentalgovindabhaṭṭena govindabhaṭṭābhyām govindabhaṭṭaiḥ govindabhaṭṭebhiḥ
Dativegovindabhaṭṭāya govindabhaṭṭābhyām govindabhaṭṭebhyaḥ
Ablativegovindabhaṭṭāt govindabhaṭṭābhyām govindabhaṭṭebhyaḥ
Genitivegovindabhaṭṭasya govindabhaṭṭayoḥ govindabhaṭṭānām
Locativegovindabhaṭṭe govindabhaṭṭayoḥ govindabhaṭṭeṣu

Compound govindabhaṭṭa -

Adverb -govindabhaṭṭam -govindabhaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria