Declension table of ?govṛṣaṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | govṛṣaṇaḥ | govṛṣaṇau | govṛṣaṇāḥ |
Vocative | govṛṣaṇa | govṛṣaṇau | govṛṣaṇāḥ |
Accusative | govṛṣaṇam | govṛṣaṇau | govṛṣaṇān |
Instrumental | govṛṣaṇena | govṛṣaṇābhyām | govṛṣaṇaiḥ govṛṣaṇebhiḥ |
Dative | govṛṣaṇāya | govṛṣaṇābhyām | govṛṣaṇebhyaḥ |
Ablative | govṛṣaṇāt | govṛṣaṇābhyām | govṛṣaṇebhyaḥ |
Genitive | govṛṣaṇasya | govṛṣaṇayoḥ | govṛṣaṇānām |
Locative | govṛṣaṇe | govṛṣaṇayoḥ | govṛṣaṇeṣu |