Declension table of ?gotravṛkṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gotravṛkṣaḥ | gotravṛkṣau | gotravṛkṣāḥ |
Vocative | gotravṛkṣa | gotravṛkṣau | gotravṛkṣāḥ |
Accusative | gotravṛkṣam | gotravṛkṣau | gotravṛkṣān |
Instrumental | gotravṛkṣeṇa | gotravṛkṣābhyām | gotravṛkṣaiḥ gotravṛkṣebhiḥ |
Dative | gotravṛkṣāya | gotravṛkṣābhyām | gotravṛkṣebhyaḥ |
Ablative | gotravṛkṣāt | gotravṛkṣābhyām | gotravṛkṣebhyaḥ |
Genitive | gotravṛkṣasya | gotravṛkṣayoḥ | gotravṛkṣāṇām |
Locative | gotravṛkṣe | gotravṛkṣayoḥ | gotravṛkṣeṣu |