Declension table of ?gopālatīrthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gopālatīrthaḥ | gopālatīrthau | gopālatīrthāḥ |
Vocative | gopālatīrtha | gopālatīrthau | gopālatīrthāḥ |
Accusative | gopālatīrtham | gopālatīrthau | gopālatīrthān |
Instrumental | gopālatīrthena | gopālatīrthābhyām | gopālatīrthaiḥ gopālatīrthebhiḥ |
Dative | gopālatīrthāya | gopālatīrthābhyām | gopālatīrthebhyaḥ |
Ablative | gopālatīrthāt | gopālatīrthābhyām | gopālatīrthebhyaḥ |
Genitive | gopālatīrthasya | gopālatīrthayoḥ | gopālatīrthānām |
Locative | gopālatīrthe | gopālatīrthayoḥ | gopālatīrtheṣu |