Declension table of ?gokulanāthaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gokulanāthaḥ | gokulanāthau | gokulanāthāḥ |
Vocative | gokulanātha | gokulanāthau | gokulanāthāḥ |
Accusative | gokulanātham | gokulanāthau | gokulanāthān |
Instrumental | gokulanāthena | gokulanāthābhyām | gokulanāthaiḥ gokulanāthebhiḥ |
Dative | gokulanāthāya | gokulanāthābhyām | gokulanāthebhyaḥ |
Ablative | gokulanāthāt | gokulanāthābhyām | gokulanāthebhyaḥ |
Genitive | gokulanāthasya | gokulanāthayoḥ | gokulanāthānām |
Locative | gokulanāthe | gokulanāthayoḥ | gokulanātheṣu |