Declension table of ?gojīva

Deva

MasculineSingularDualPlural
Nominativegojīvaḥ gojīvau gojīvāḥ
Vocativegojīva gojīvau gojīvāḥ
Accusativegojīvam gojīvau gojīvān
Instrumentalgojīvena gojīvābhyām gojīvaiḥ gojīvebhiḥ
Dativegojīvāya gojīvābhyām gojīvebhyaḥ
Ablativegojīvāt gojīvābhyām gojīvebhyaḥ
Genitivegojīvasya gojīvayoḥ gojīvānām
Locativegojīve gojīvayoḥ gojīveṣu

Compound gojīva -

Adverb -gojīvam -gojīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria