Declension table of ?gocarāntaragataDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gocarāntaragataḥ | gocarāntaragatau | gocarāntaragatāḥ |
Vocative | gocarāntaragata | gocarāntaragatau | gocarāntaragatāḥ |
Accusative | gocarāntaragatam | gocarāntaragatau | gocarāntaragatān |
Instrumental | gocarāntaragatena | gocarāntaragatābhyām | gocarāntaragataiḥ gocarāntaragatebhiḥ |
Dative | gocarāntaragatāya | gocarāntaragatābhyām | gocarāntaragatebhyaḥ |
Ablative | gocarāntaragatāt | gocarāntaragatābhyām | gocarāntaragatebhyaḥ |
Genitive | gocarāntaragatasya | gocarāntaragatayoḥ | gocarāntaragatānām |
Locative | gocarāntaragate | gocarāntaragatayoḥ | gocarāntaragateṣu |