Declension table of ?gobhānuDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | gobhānuḥ | gobhānū | gobhānavaḥ |
Vocative | gobhāno | gobhānū | gobhānavaḥ |
Accusative | gobhānum | gobhānū | gobhānūn |
Instrumental | gobhānunā | gobhānubhyām | gobhānubhiḥ |
Dative | gobhānave | gobhānubhyām | gobhānubhyaḥ |
Ablative | gobhānoḥ | gobhānubhyām | gobhānubhyaḥ |
Genitive | gobhānoḥ | gobhānvoḥ | gobhānūnām |
Locative | gobhānau | gobhānvoḥ | gobhānuṣu |