Declension table of ?goṣatamaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣatamaḥ | goṣatamau | goṣatamāḥ |
Vocative | goṣatama | goṣatamau | goṣatamāḥ |
Accusative | goṣatamam | goṣatamau | goṣatamān |
Instrumental | goṣatamena | goṣatamābhyām | goṣatamaiḥ goṣatamebhiḥ |
Dative | goṣatamāya | goṣatamābhyām | goṣatamebhyaḥ |
Ablative | goṣatamāt | goṣatamābhyām | goṣatamebhyaḥ |
Genitive | goṣatamasya | goṣatamayoḥ | goṣatamānām |
Locative | goṣatame | goṣatamayoḥ | goṣatameṣu |