Declension table of ?goṣatama

Deva

MasculineSingularDualPlural
Nominativegoṣatamaḥ goṣatamau goṣatamāḥ
Vocativegoṣatama goṣatamau goṣatamāḥ
Accusativegoṣatamam goṣatamau goṣatamān
Instrumentalgoṣatamena goṣatamābhyām goṣatamaiḥ goṣatamebhiḥ
Dativegoṣatamāya goṣatamābhyām goṣatamebhyaḥ
Ablativegoṣatamāt goṣatamābhyām goṣatamebhyaḥ
Genitivegoṣatamasya goṣatamayoḥ goṣatamānām
Locativegoṣatame goṣatamayoḥ goṣatameṣu

Compound goṣatama -

Adverb -goṣatamam -goṣatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria