Declension table of ?goṣṭhībandhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhībandhaḥ | goṣṭhībandhau | goṣṭhībandhāḥ |
Vocative | goṣṭhībandha | goṣṭhībandhau | goṣṭhībandhāḥ |
Accusative | goṣṭhībandham | goṣṭhībandhau | goṣṭhībandhān |
Instrumental | goṣṭhībandhena | goṣṭhībandhābhyām | goṣṭhībandhaiḥ goṣṭhībandhebhiḥ |
Dative | goṣṭhībandhāya | goṣṭhībandhābhyām | goṣṭhībandhebhyaḥ |
Ablative | goṣṭhībandhāt | goṣṭhībandhābhyām | goṣṭhībandhebhyaḥ |
Genitive | goṣṭhībandhasya | goṣṭhībandhayoḥ | goṣṭhībandhānām |
Locative | goṣṭhībandhe | goṣṭhībandhayoḥ | goṣṭhībandheṣu |