Declension table of ?goṣṭhevijitinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhevijitī | goṣṭhevijitinau | goṣṭhevijitinaḥ |
Vocative | goṣṭhevijitin | goṣṭhevijitinau | goṣṭhevijitinaḥ |
Accusative | goṣṭhevijitinam | goṣṭhevijitinau | goṣṭhevijitinaḥ |
Instrumental | goṣṭhevijitinā | goṣṭhevijitibhyām | goṣṭhevijitibhiḥ |
Dative | goṣṭhevijitine | goṣṭhevijitibhyām | goṣṭhevijitibhyaḥ |
Ablative | goṣṭhevijitinaḥ | goṣṭhevijitibhyām | goṣṭhevijitibhyaḥ |
Genitive | goṣṭhevijitinaḥ | goṣṭhevijitinoḥ | goṣṭhevijitinām |
Locative | goṣṭhevijitini | goṣṭhevijitinoḥ | goṣṭhevijitiṣu |