Declension table of ?goṣṭhepaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhepaṇḍitaḥ | goṣṭhepaṇḍitau | goṣṭhepaṇḍitāḥ |
Vocative | goṣṭhepaṇḍita | goṣṭhepaṇḍitau | goṣṭhepaṇḍitāḥ |
Accusative | goṣṭhepaṇḍitam | goṣṭhepaṇḍitau | goṣṭhepaṇḍitān |
Instrumental | goṣṭhepaṇḍitena | goṣṭhepaṇḍitābhyām | goṣṭhepaṇḍitaiḥ goṣṭhepaṇḍitebhiḥ |
Dative | goṣṭhepaṇḍitāya | goṣṭhepaṇḍitābhyām | goṣṭhepaṇḍitebhyaḥ |
Ablative | goṣṭhepaṇḍitāt | goṣṭhepaṇḍitābhyām | goṣṭhepaṇḍitebhyaḥ |
Genitive | goṣṭhepaṇḍitasya | goṣṭhepaṇḍitayoḥ | goṣṭhepaṇḍitānām |
Locative | goṣṭhepaṇḍite | goṣṭhepaṇḍitayoḥ | goṣṭhepaṇḍiteṣu |