Declension table of ?goṣṭhādhyakṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | goṣṭhādhyakṣaḥ | goṣṭhādhyakṣau | goṣṭhādhyakṣāḥ |
Vocative | goṣṭhādhyakṣa | goṣṭhādhyakṣau | goṣṭhādhyakṣāḥ |
Accusative | goṣṭhādhyakṣam | goṣṭhādhyakṣau | goṣṭhādhyakṣān |
Instrumental | goṣṭhādhyakṣeṇa | goṣṭhādhyakṣābhyām | goṣṭhādhyakṣaiḥ goṣṭhādhyakṣebhiḥ |
Dative | goṣṭhādhyakṣāya | goṣṭhādhyakṣābhyām | goṣṭhādhyakṣebhyaḥ |
Ablative | goṣṭhādhyakṣāt | goṣṭhādhyakṣābhyām | goṣṭhādhyakṣebhyaḥ |
Genitive | goṣṭhādhyakṣasya | goṣṭhādhyakṣayoḥ | goṣṭhādhyakṣāṇām |
Locative | goṣṭhādhyakṣe | goṣṭhādhyakṣayoḥ | goṣṭhādhyakṣeṣu |