Declension table of ?ghrāṇacakṣuś

Deva

MasculineSingularDualPlural
Nominativeghrāṇacakṣuṭ ghrāṇacakṣuśau ghrāṇacakṣuśaḥ
Vocativeghrāṇacakṣuṭ ghrāṇacakṣuśau ghrāṇacakṣuśaḥ
Accusativeghrāṇacakṣuśam ghrāṇacakṣuśau ghrāṇacakṣuśaḥ
Instrumentalghrāṇacakṣuśā ghrāṇacakṣuḍbhyām ghrāṇacakṣuḍbhiḥ
Dativeghrāṇacakṣuśe ghrāṇacakṣuḍbhyām ghrāṇacakṣuḍbhyaḥ
Ablativeghrāṇacakṣuśaḥ ghrāṇacakṣuḍbhyām ghrāṇacakṣuḍbhyaḥ
Genitiveghrāṇacakṣuśaḥ ghrāṇacakṣuśoḥ ghrāṇacakṣuśām
Locativeghrāṇacakṣuśi ghrāṇacakṣuśoḥ ghrāṇacakṣuṭsu

Compound ghrāṇacakṣuṭ -

Adverb -ghrāṇacakṣuṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria